Declension table of ?miṣitavat

Deva

MasculineSingularDualPlural
Nominativemiṣitavān miṣitavantau miṣitavantaḥ
Vocativemiṣitavan miṣitavantau miṣitavantaḥ
Accusativemiṣitavantam miṣitavantau miṣitavataḥ
Instrumentalmiṣitavatā miṣitavadbhyām miṣitavadbhiḥ
Dativemiṣitavate miṣitavadbhyām miṣitavadbhyaḥ
Ablativemiṣitavataḥ miṣitavadbhyām miṣitavadbhyaḥ
Genitivemiṣitavataḥ miṣitavatoḥ miṣitavatām
Locativemiṣitavati miṣitavatoḥ miṣitavatsu

Compound miṣitavat -

Adverb -miṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria