Declension table of ?miṣitā

Deva

FeminineSingularDualPlural
Nominativemiṣitā miṣite miṣitāḥ
Vocativemiṣite miṣite miṣitāḥ
Accusativemiṣitām miṣite miṣitāḥ
Instrumentalmiṣitayā miṣitābhyām miṣitābhiḥ
Dativemiṣitāyai miṣitābhyām miṣitābhyaḥ
Ablativemiṣitāyāḥ miṣitābhyām miṣitābhyaḥ
Genitivemiṣitāyāḥ miṣitayoḥ miṣitānām
Locativemiṣitāyām miṣitayoḥ miṣitāsu

Adverb -miṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria