Declension table of ?miṣita

Deva

NeuterSingularDualPlural
Nominativemiṣitam miṣite miṣitāni
Vocativemiṣita miṣite miṣitāni
Accusativemiṣitam miṣite miṣitāni
Instrumentalmiṣitena miṣitābhyām miṣitaiḥ
Dativemiṣitāya miṣitābhyām miṣitebhyaḥ
Ablativemiṣitāt miṣitābhyām miṣitebhyaḥ
Genitivemiṣitasya miṣitayoḥ miṣitānām
Locativemiṣite miṣitayoḥ miṣiteṣu

Compound miṣita -

Adverb -miṣitam -miṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria