Declension table of ?miṣṭavat

Deva

NeuterSingularDualPlural
Nominativemiṣṭavat miṣṭavantī miṣṭavatī miṣṭavanti
Vocativemiṣṭavat miṣṭavantī miṣṭavatī miṣṭavanti
Accusativemiṣṭavat miṣṭavantī miṣṭavatī miṣṭavanti
Instrumentalmiṣṭavatā miṣṭavadbhyām miṣṭavadbhiḥ
Dativemiṣṭavate miṣṭavadbhyām miṣṭavadbhyaḥ
Ablativemiṣṭavataḥ miṣṭavadbhyām miṣṭavadbhyaḥ
Genitivemiṣṭavataḥ miṣṭavatoḥ miṣṭavatām
Locativemiṣṭavati miṣṭavatoḥ miṣṭavatsu

Adverb -miṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria