Declension table of ?miṣṭavat

Deva

MasculineSingularDualPlural
Nominativemiṣṭavān miṣṭavantau miṣṭavantaḥ
Vocativemiṣṭavan miṣṭavantau miṣṭavantaḥ
Accusativemiṣṭavantam miṣṭavantau miṣṭavataḥ
Instrumentalmiṣṭavatā miṣṭavadbhyām miṣṭavadbhiḥ
Dativemiṣṭavate miṣṭavadbhyām miṣṭavadbhyaḥ
Ablativemiṣṭavataḥ miṣṭavadbhyām miṣṭavadbhyaḥ
Genitivemiṣṭavataḥ miṣṭavatoḥ miṣṭavatām
Locativemiṣṭavati miṣṭavatoḥ miṣṭavatsu

Compound miṣṭavat -

Adverb -miṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria