Declension table of miṣṭānna

Deva

NeuterSingularDualPlural
Nominativemiṣṭānnam miṣṭānne miṣṭānnāni
Vocativemiṣṭānna miṣṭānne miṣṭānnāni
Accusativemiṣṭānnam miṣṭānne miṣṭānnāni
Instrumentalmiṣṭānnena miṣṭānnābhyām miṣṭānnaiḥ
Dativemiṣṭānnāya miṣṭānnābhyām miṣṭānnebhyaḥ
Ablativemiṣṭānnāt miṣṭānnābhyām miṣṭānnebhyaḥ
Genitivemiṣṭānnasya miṣṭānnayoḥ miṣṭānnānām
Locativemiṣṭānne miṣṭānnayoḥ miṣṭānneṣu

Compound miṣṭānna -

Adverb -miṣṭānnam -miṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria