Declension table of miṣṭa

Deva

NeuterSingularDualPlural
Nominativemiṣṭam miṣṭe miṣṭāni
Vocativemiṣṭa miṣṭe miṣṭāni
Accusativemiṣṭam miṣṭe miṣṭāni
Instrumentalmiṣṭena miṣṭābhyām miṣṭaiḥ
Dativemiṣṭāya miṣṭābhyām miṣṭebhyaḥ
Ablativemiṣṭāt miṣṭābhyām miṣṭebhyaḥ
Genitivemiṣṭasya miṣṭayoḥ miṣṭānām
Locativemiṣṭe miṣṭayoḥ miṣṭeṣu

Compound miṣṭa -

Adverb -miṣṭam -miṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria