Declension table of miṣṭa

Deva

MasculineSingularDualPlural
Nominativemiṣṭaḥ miṣṭau miṣṭāḥ
Vocativemiṣṭa miṣṭau miṣṭāḥ
Accusativemiṣṭam miṣṭau miṣṭān
Instrumentalmiṣṭena miṣṭābhyām miṣṭaiḥ miṣṭebhiḥ
Dativemiṣṭāya miṣṭābhyām miṣṭebhyaḥ
Ablativemiṣṭāt miṣṭābhyām miṣṭebhyaḥ
Genitivemiṣṭasya miṣṭayoḥ miṣṭānām
Locativemiṣṭe miṣṭayoḥ miṣṭeṣu

Compound miṣṭa -

Adverb -miṣṭam -miṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria