Declension table of ?miñjayitavyā

Deva

FeminineSingularDualPlural
Nominativemiñjayitavyā miñjayitavye miñjayitavyāḥ
Vocativemiñjayitavye miñjayitavye miñjayitavyāḥ
Accusativemiñjayitavyām miñjayitavye miñjayitavyāḥ
Instrumentalmiñjayitavyayā miñjayitavyābhyām miñjayitavyābhiḥ
Dativemiñjayitavyāyai miñjayitavyābhyām miñjayitavyābhyaḥ
Ablativemiñjayitavyāyāḥ miñjayitavyābhyām miñjayitavyābhyaḥ
Genitivemiñjayitavyāyāḥ miñjayitavyayoḥ miñjayitavyānām
Locativemiñjayitavyāyām miñjayitavyayoḥ miñjayitavyāsu

Adverb -miñjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria