Declension table of ?miñjayitavya

Deva

NeuterSingularDualPlural
Nominativemiñjayitavyam miñjayitavye miñjayitavyāni
Vocativemiñjayitavya miñjayitavye miñjayitavyāni
Accusativemiñjayitavyam miñjayitavye miñjayitavyāni
Instrumentalmiñjayitavyena miñjayitavyābhyām miñjayitavyaiḥ
Dativemiñjayitavyāya miñjayitavyābhyām miñjayitavyebhyaḥ
Ablativemiñjayitavyāt miñjayitavyābhyām miñjayitavyebhyaḥ
Genitivemiñjayitavyasya miñjayitavyayoḥ miñjayitavyānām
Locativemiñjayitavye miñjayitavyayoḥ miñjayitavyeṣu

Compound miñjayitavya -

Adverb -miñjayitavyam -miñjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria