सुबन्तावली ?मिञ्जयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामिञ्जयितव्यः मिञ्जयितव्यौ मिञ्जयितव्याः
सम्बोधनम्मिञ्जयितव्य मिञ्जयितव्यौ मिञ्जयितव्याः
द्वितीयामिञ्जयितव्यम् मिञ्जयितव्यौ मिञ्जयितव्यान्
तृतीयामिञ्जयितव्येन मिञ्जयितव्याभ्याम् मिञ्जयितव्यैः मिञ्जयितव्येभिः
चतुर्थीमिञ्जयितव्याय मिञ्जयितव्याभ्याम् मिञ्जयितव्येभ्यः
पञ्चमीमिञ्जयितव्यात् मिञ्जयितव्याभ्याम् मिञ्जयितव्येभ्यः
षष्ठीमिञ्जयितव्यस्य मिञ्जयितव्ययोः मिञ्जयितव्यानाम्
सप्तमीमिञ्जयितव्ये मिञ्जयितव्ययोः मिञ्जयितव्येषु

समास मिञ्जयितव्य

अव्यय ॰मिञ्जयितव्यम् ॰मिञ्जयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria