Declension table of ?miñjayiṣyat

Deva

NeuterSingularDualPlural
Nominativemiñjayiṣyat miñjayiṣyantī miñjayiṣyatī miñjayiṣyanti
Vocativemiñjayiṣyat miñjayiṣyantī miñjayiṣyatī miñjayiṣyanti
Accusativemiñjayiṣyat miñjayiṣyantī miñjayiṣyatī miñjayiṣyanti
Instrumentalmiñjayiṣyatā miñjayiṣyadbhyām miñjayiṣyadbhiḥ
Dativemiñjayiṣyate miñjayiṣyadbhyām miñjayiṣyadbhyaḥ
Ablativemiñjayiṣyataḥ miñjayiṣyadbhyām miñjayiṣyadbhyaḥ
Genitivemiñjayiṣyataḥ miñjayiṣyatoḥ miñjayiṣyatām
Locativemiñjayiṣyati miñjayiṣyatoḥ miñjayiṣyatsu

Adverb -miñjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria