सुबन्तावली ?मिञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामिञ्जयिष्यन्ती मिञ्जयिष्यन्त्यौ मिञ्जयिष्यन्त्यः
सम्बोधनम्मिञ्जयिष्यन्ति मिञ्जयिष्यन्त्यौ मिञ्जयिष्यन्त्यः
द्वितीयामिञ्जयिष्यन्तीम् मिञ्जयिष्यन्त्यौ मिञ्जयिष्यन्तीः
तृतीयामिञ्जयिष्यन्त्या मिञ्जयिष्यन्तीभ्याम् मिञ्जयिष्यन्तीभिः
चतुर्थीमिञ्जयिष्यन्त्यै मिञ्जयिष्यन्तीभ्याम् मिञ्जयिष्यन्तीभ्यः
पञ्चमीमिञ्जयिष्यन्त्याः मिञ्जयिष्यन्तीभ्याम् मिञ्जयिष्यन्तीभ्यः
षष्ठीमिञ्जयिष्यन्त्याः मिञ्जयिष्यन्त्योः मिञ्जयिष्यन्तीनाम्
सप्तमीमिञ्जयिष्यन्त्याम् मिञ्जयिष्यन्त्योः मिञ्जयिष्यन्तीषु

समास मिञ्जयिष्यन्ति मिञ्जयिष्यन्ती

अव्यय ॰मिञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria