Declension table of ?miñjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemiñjayiṣyamāṇam miñjayiṣyamāṇe miñjayiṣyamāṇāni
Vocativemiñjayiṣyamāṇa miñjayiṣyamāṇe miñjayiṣyamāṇāni
Accusativemiñjayiṣyamāṇam miñjayiṣyamāṇe miñjayiṣyamāṇāni
Instrumentalmiñjayiṣyamāṇena miñjayiṣyamāṇābhyām miñjayiṣyamāṇaiḥ
Dativemiñjayiṣyamāṇāya miñjayiṣyamāṇābhyām miñjayiṣyamāṇebhyaḥ
Ablativemiñjayiṣyamāṇāt miñjayiṣyamāṇābhyām miñjayiṣyamāṇebhyaḥ
Genitivemiñjayiṣyamāṇasya miñjayiṣyamāṇayoḥ miñjayiṣyamāṇānām
Locativemiñjayiṣyamāṇe miñjayiṣyamāṇayoḥ miñjayiṣyamāṇeṣu

Compound miñjayiṣyamāṇa -

Adverb -miñjayiṣyamāṇam -miñjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria