Declension table of ?miñjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemiñjayiṣyamāṇaḥ miñjayiṣyamāṇau miñjayiṣyamāṇāḥ
Vocativemiñjayiṣyamāṇa miñjayiṣyamāṇau miñjayiṣyamāṇāḥ
Accusativemiñjayiṣyamāṇam miñjayiṣyamāṇau miñjayiṣyamāṇān
Instrumentalmiñjayiṣyamāṇena miñjayiṣyamāṇābhyām miñjayiṣyamāṇaiḥ miñjayiṣyamāṇebhiḥ
Dativemiñjayiṣyamāṇāya miñjayiṣyamāṇābhyām miñjayiṣyamāṇebhyaḥ
Ablativemiñjayiṣyamāṇāt miñjayiṣyamāṇābhyām miñjayiṣyamāṇebhyaḥ
Genitivemiñjayiṣyamāṇasya miñjayiṣyamāṇayoḥ miñjayiṣyamāṇānām
Locativemiñjayiṣyamāṇe miñjayiṣyamāṇayoḥ miñjayiṣyamāṇeṣu

Compound miñjayiṣyamāṇa -

Adverb -miñjayiṣyamāṇam -miñjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria