सुबन्तावली ?मिञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामिञ्जयिष्यमाणः मिञ्जयिष्यमाणौ मिञ्जयिष्यमाणाः
सम्बोधनम्मिञ्जयिष्यमाण मिञ्जयिष्यमाणौ मिञ्जयिष्यमाणाः
द्वितीयामिञ्जयिष्यमाणम् मिञ्जयिष्यमाणौ मिञ्जयिष्यमाणान्
तृतीयामिञ्जयिष्यमाणेन मिञ्जयिष्यमाणाभ्याम् मिञ्जयिष्यमाणैः मिञ्जयिष्यमाणेभिः
चतुर्थीमिञ्जयिष्यमाणाय मिञ्जयिष्यमाणाभ्याम् मिञ्जयिष्यमाणेभ्यः
पञ्चमीमिञ्जयिष्यमाणात् मिञ्जयिष्यमाणाभ्याम् मिञ्जयिष्यमाणेभ्यः
षष्ठीमिञ्जयिष्यमाणस्य मिञ्जयिष्यमाणयोः मिञ्जयिष्यमाणानाम्
सप्तमीमिञ्जयिष्यमाणे मिञ्जयिष्यमाणयोः मिञ्जयिष्यमाणेषु

समास मिञ्जयिष्यमाण

अव्यय ॰मिञ्जयिष्यमाणम् ॰मिञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria