Declension table of ?miñjayat

Deva

MasculineSingularDualPlural
Nominativemiñjayan miñjayantau miñjayantaḥ
Vocativemiñjayan miñjayantau miñjayantaḥ
Accusativemiñjayantam miñjayantau miñjayataḥ
Instrumentalmiñjayatā miñjayadbhyām miñjayadbhiḥ
Dativemiñjayate miñjayadbhyām miñjayadbhyaḥ
Ablativemiñjayataḥ miñjayadbhyām miñjayadbhyaḥ
Genitivemiñjayataḥ miñjayatoḥ miñjayatām
Locativemiñjayati miñjayatoḥ miñjayatsu

Compound miñjayat -

Adverb -miñjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria