Declension table of ?miñjayantī

Deva

FeminineSingularDualPlural
Nominativemiñjayantī miñjayantyau miñjayantyaḥ
Vocativemiñjayanti miñjayantyau miñjayantyaḥ
Accusativemiñjayantīm miñjayantyau miñjayantīḥ
Instrumentalmiñjayantyā miñjayantībhyām miñjayantībhiḥ
Dativemiñjayantyai miñjayantībhyām miñjayantībhyaḥ
Ablativemiñjayantyāḥ miñjayantībhyām miñjayantībhyaḥ
Genitivemiñjayantyāḥ miñjayantyoḥ miñjayantīnām
Locativemiñjayantyām miñjayantyoḥ miñjayantīṣu

Compound miñjayanti - miñjayantī -

Adverb -miñjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria