Declension table of ?miñjayamāna

Deva

MasculineSingularDualPlural
Nominativemiñjayamānaḥ miñjayamānau miñjayamānāḥ
Vocativemiñjayamāna miñjayamānau miñjayamānāḥ
Accusativemiñjayamānam miñjayamānau miñjayamānān
Instrumentalmiñjayamānena miñjayamānābhyām miñjayamānaiḥ miñjayamānebhiḥ
Dativemiñjayamānāya miñjayamānābhyām miñjayamānebhyaḥ
Ablativemiñjayamānāt miñjayamānābhyām miñjayamānebhyaḥ
Genitivemiñjayamānasya miñjayamānayoḥ miñjayamānānām
Locativemiñjayamāne miñjayamānayoḥ miñjayamāneṣu

Compound miñjayamāna -

Adverb -miñjayamānam -miñjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria