Declension table of ?meśuṣī

Deva

FeminineSingularDualPlural
Nominativemeśuṣī meśuṣyau meśuṣyaḥ
Vocativemeśuṣi meśuṣyau meśuṣyaḥ
Accusativemeśuṣīm meśuṣyau meśuṣīḥ
Instrumentalmeśuṣyā meśuṣībhyām meśuṣībhiḥ
Dativemeśuṣyai meśuṣībhyām meśuṣībhyaḥ
Ablativemeśuṣyāḥ meśuṣībhyām meśuṣībhyaḥ
Genitivemeśuṣyāḥ meśuṣyoḥ meśuṣīṇām
Locativemeśuṣyām meśuṣyoḥ meśuṣīṣu

Compound meśuṣi - meśuṣī -

Adverb -meśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria