Declension table of ?meśivas

Deva

NeuterSingularDualPlural
Nominativemeśivat meśuṣī meśivāṃsi
Vocativemeśivat meśuṣī meśivāṃsi
Accusativemeśivat meśuṣī meśivāṃsi
Instrumentalmeśuṣā meśivadbhyām meśivadbhiḥ
Dativemeśuṣe meśivadbhyām meśivadbhyaḥ
Ablativemeśuṣaḥ meśivadbhyām meśivadbhyaḥ
Genitivemeśuṣaḥ meśuṣoḥ meśuṣām
Locativemeśuṣi meśuṣoḥ meśivatsu

Compound meśivat -

Adverb -meśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria