Declension table of ?meśitavyā

Deva

FeminineSingularDualPlural
Nominativemeśitavyā meśitavye meśitavyāḥ
Vocativemeśitavye meśitavye meśitavyāḥ
Accusativemeśitavyām meśitavye meśitavyāḥ
Instrumentalmeśitavyayā meśitavyābhyām meśitavyābhiḥ
Dativemeśitavyāyai meśitavyābhyām meśitavyābhyaḥ
Ablativemeśitavyāyāḥ meśitavyābhyām meśitavyābhyaḥ
Genitivemeśitavyāyāḥ meśitavyayoḥ meśitavyānām
Locativemeśitavyāyām meśitavyayoḥ meśitavyāsu

Adverb -meśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria