Declension table of ?meśitavya

Deva

NeuterSingularDualPlural
Nominativemeśitavyam meśitavye meśitavyāni
Vocativemeśitavya meśitavye meśitavyāni
Accusativemeśitavyam meśitavye meśitavyāni
Instrumentalmeśitavyena meśitavyābhyām meśitavyaiḥ
Dativemeśitavyāya meśitavyābhyām meśitavyebhyaḥ
Ablativemeśitavyāt meśitavyābhyām meśitavyebhyaḥ
Genitivemeśitavyasya meśitavyayoḥ meśitavyānām
Locativemeśitavye meśitavyayoḥ meśitavyeṣu

Compound meśitavya -

Adverb -meśitavyam -meśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria