Declension table of ?meśitavya

Deva

MasculineSingularDualPlural
Nominativemeśitavyaḥ meśitavyau meśitavyāḥ
Vocativemeśitavya meśitavyau meśitavyāḥ
Accusativemeśitavyam meśitavyau meśitavyān
Instrumentalmeśitavyena meśitavyābhyām meśitavyaiḥ meśitavyebhiḥ
Dativemeśitavyāya meśitavyābhyām meśitavyebhyaḥ
Ablativemeśitavyāt meśitavyābhyām meśitavyebhyaḥ
Genitivemeśitavyasya meśitavyayoḥ meśitavyānām
Locativemeśitavye meśitavyayoḥ meśitavyeṣu

Compound meśitavya -

Adverb -meśitavyam -meśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria