Declension table of ?meśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemeśiṣyamāṇā meśiṣyamāṇe meśiṣyamāṇāḥ
Vocativemeśiṣyamāṇe meśiṣyamāṇe meśiṣyamāṇāḥ
Accusativemeśiṣyamāṇām meśiṣyamāṇe meśiṣyamāṇāḥ
Instrumentalmeśiṣyamāṇayā meśiṣyamāṇābhyām meśiṣyamāṇābhiḥ
Dativemeśiṣyamāṇāyai meśiṣyamāṇābhyām meśiṣyamāṇābhyaḥ
Ablativemeśiṣyamāṇāyāḥ meśiṣyamāṇābhyām meśiṣyamāṇābhyaḥ
Genitivemeśiṣyamāṇāyāḥ meśiṣyamāṇayoḥ meśiṣyamāṇānām
Locativemeśiṣyamāṇāyām meśiṣyamāṇayoḥ meśiṣyamāṇāsu

Adverb -meśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria