Declension table of ?meśantī

Deva

FeminineSingularDualPlural
Nominativemeśantī meśantyau meśantyaḥ
Vocativemeśanti meśantyau meśantyaḥ
Accusativemeśantīm meśantyau meśantīḥ
Instrumentalmeśantyā meśantībhyām meśantībhiḥ
Dativemeśantyai meśantībhyām meśantībhyaḥ
Ablativemeśantyāḥ meśantībhyām meśantībhyaḥ
Genitivemeśantyāḥ meśantyoḥ meśantīnām
Locativemeśantyām meśantyoḥ meśantīṣu

Compound meśanti - meśantī -

Adverb -meśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria