Declension table of ?meśamāna

Deva

MasculineSingularDualPlural
Nominativemeśamānaḥ meśamānau meśamānāḥ
Vocativemeśamāna meśamānau meśamānāḥ
Accusativemeśamānam meśamānau meśamānān
Instrumentalmeśamānena meśamānābhyām meśamānaiḥ meśamānebhiḥ
Dativemeśamānāya meśamānābhyām meśamānebhyaḥ
Ablativemeśamānāt meśamānābhyām meśamānebhyaḥ
Genitivemeśamānasya meśamānayoḥ meśamānānām
Locativemeśamāne meśamānayoḥ meśamāneṣu

Compound meśamāna -

Adverb -meśamānam -meśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria