Declension table of ?meśāna

Deva

NeuterSingularDualPlural
Nominativemeśānam meśāne meśānāni
Vocativemeśāna meśāne meśānāni
Accusativemeśānam meśāne meśānāni
Instrumentalmeśānena meśānābhyām meśānaiḥ
Dativemeśānāya meśānābhyām meśānebhyaḥ
Ablativemeśānāt meśānābhyām meśānebhyaḥ
Genitivemeśānasya meśānayoḥ meśānānām
Locativemeśāne meśānayoḥ meśāneṣu

Compound meśāna -

Adverb -meśānam -meśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria