Declension table of ?meyivas

Deva

NeuterSingularDualPlural
Nominativemeyivat meyuṣī meyivāṃsi
Vocativemeyivat meyuṣī meyivāṃsi
Accusativemeyivat meyuṣī meyivāṃsi
Instrumentalmeyuṣā meyivadbhyām meyivadbhiḥ
Dativemeyuṣe meyivadbhyām meyivadbhyaḥ
Ablativemeyuṣaḥ meyivadbhyām meyivadbhyaḥ
Genitivemeyuṣaḥ meyuṣoḥ meyuṣām
Locativemeyuṣi meyuṣoḥ meyivatsu

Compound meyivat -

Adverb -meyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria