Declension table of ?mevyamāna

Deva

NeuterSingularDualPlural
Nominativemevyamānam mevyamāne mevyamānāni
Vocativemevyamāna mevyamāne mevyamānāni
Accusativemevyamānam mevyamāne mevyamānāni
Instrumentalmevyamānena mevyamānābhyām mevyamānaiḥ
Dativemevyamānāya mevyamānābhyām mevyamānebhyaḥ
Ablativemevyamānāt mevyamānābhyām mevyamānebhyaḥ
Genitivemevyamānasya mevyamānayoḥ mevyamānānām
Locativemevyamāne mevyamānayoḥ mevyamāneṣu

Compound mevyamāna -

Adverb -mevyamānam -mevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria