Declension table of ?mevyamāna

Deva

MasculineSingularDualPlural
Nominativemevyamānaḥ mevyamānau mevyamānāḥ
Vocativemevyamāna mevyamānau mevyamānāḥ
Accusativemevyamānam mevyamānau mevyamānān
Instrumentalmevyamānena mevyamānābhyām mevyamānaiḥ mevyamānebhiḥ
Dativemevyamānāya mevyamānābhyām mevyamānebhyaḥ
Ablativemevyamānāt mevyamānābhyām mevyamānebhyaḥ
Genitivemevyamānasya mevyamānayoḥ mevyamānānām
Locativemevyamāne mevyamānayoḥ mevyamāneṣu

Compound mevyamāna -

Adverb -mevyamānam -mevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria