Declension table of ?mevya

Deva

NeuterSingularDualPlural
Nominativemevyam mevye mevyāni
Vocativemevya mevye mevyāni
Accusativemevyam mevye mevyāni
Instrumentalmevyena mevyābhyām mevyaiḥ
Dativemevyāya mevyābhyām mevyebhyaḥ
Ablativemevyāt mevyābhyām mevyebhyaḥ
Genitivemevyasya mevyayoḥ mevyānām
Locativemevye mevyayoḥ mevyeṣu

Compound mevya -

Adverb -mevyam -mevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria