Declension table of ?mevtavat

Deva

NeuterSingularDualPlural
Nominativemevtavat mevtavantī mevtavatī mevtavanti
Vocativemevtavat mevtavantī mevtavatī mevtavanti
Accusativemevtavat mevtavantī mevtavatī mevtavanti
Instrumentalmevtavatā mevtavadbhyām mevtavadbhiḥ
Dativemevtavate mevtavadbhyām mevtavadbhyaḥ
Ablativemevtavataḥ mevtavadbhyām mevtavadbhyaḥ
Genitivemevtavataḥ mevtavatoḥ mevtavatām
Locativemevtavati mevtavatoḥ mevtavatsu

Adverb -mevtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria