Declension table of ?mevitavyā

Deva

FeminineSingularDualPlural
Nominativemevitavyā mevitavye mevitavyāḥ
Vocativemevitavye mevitavye mevitavyāḥ
Accusativemevitavyām mevitavye mevitavyāḥ
Instrumentalmevitavyayā mevitavyābhyām mevitavyābhiḥ
Dativemevitavyāyai mevitavyābhyām mevitavyābhyaḥ
Ablativemevitavyāyāḥ mevitavyābhyām mevitavyābhyaḥ
Genitivemevitavyāyāḥ mevitavyayoḥ mevitavyānām
Locativemevitavyāyām mevitavyayoḥ mevitavyāsu

Adverb -mevitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria