Declension table of ?meviṣyat

Deva

MasculineSingularDualPlural
Nominativemeviṣyan meviṣyantau meviṣyantaḥ
Vocativemeviṣyan meviṣyantau meviṣyantaḥ
Accusativemeviṣyantam meviṣyantau meviṣyataḥ
Instrumentalmeviṣyatā meviṣyadbhyām meviṣyadbhiḥ
Dativemeviṣyate meviṣyadbhyām meviṣyadbhyaḥ
Ablativemeviṣyataḥ meviṣyadbhyām meviṣyadbhyaḥ
Genitivemeviṣyataḥ meviṣyatoḥ meviṣyatām
Locativemeviṣyati meviṣyatoḥ meviṣyatsu

Compound meviṣyat -

Adverb -meviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria