Declension table of ?meviṣyantī

Deva

FeminineSingularDualPlural
Nominativemeviṣyantī meviṣyantyau meviṣyantyaḥ
Vocativemeviṣyanti meviṣyantyau meviṣyantyaḥ
Accusativemeviṣyantīm meviṣyantyau meviṣyantīḥ
Instrumentalmeviṣyantyā meviṣyantībhyām meviṣyantībhiḥ
Dativemeviṣyantyai meviṣyantībhyām meviṣyantībhyaḥ
Ablativemeviṣyantyāḥ meviṣyantībhyām meviṣyantībhyaḥ
Genitivemeviṣyantyāḥ meviṣyantyoḥ meviṣyantīnām
Locativemeviṣyantyām meviṣyantyoḥ meviṣyantīṣu

Compound meviṣyanti - meviṣyantī -

Adverb -meviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria