Declension table of ?mevat

Deva

MasculineSingularDualPlural
Nominativemevan mevantau mevantaḥ
Vocativemevan mevantau mevantaḥ
Accusativemevantam mevantau mevataḥ
Instrumentalmevatā mevadbhyām mevadbhiḥ
Dativemevate mevadbhyām mevadbhyaḥ
Ablativemevataḥ mevadbhyām mevadbhyaḥ
Genitivemevataḥ mevatoḥ mevatām
Locativemevati mevatoḥ mevatsu

Compound mevat -

Adverb -mevantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria