Declension table of ?mevantī

Deva

FeminineSingularDualPlural
Nominativemevantī mevantyau mevantyaḥ
Vocativemevanti mevantyau mevantyaḥ
Accusativemevantīm mevantyau mevantīḥ
Instrumentalmevantyā mevantībhyām mevantībhiḥ
Dativemevantyai mevantībhyām mevantībhyaḥ
Ablativemevantyāḥ mevantībhyām mevantībhyaḥ
Genitivemevantyāḥ mevantyoḥ mevantīnām
Locativemevantyām mevantyoḥ mevantīṣu

Compound mevanti - mevantī -

Adverb -mevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria