Declension table of ?mevamāna

Deva

NeuterSingularDualPlural
Nominativemevamānam mevamāne mevamānāni
Vocativemevamāna mevamāne mevamānāni
Accusativemevamānam mevamāne mevamānāni
Instrumentalmevamānena mevamānābhyām mevamānaiḥ
Dativemevamānāya mevamānābhyām mevamānebhyaḥ
Ablativemevamānāt mevamānābhyām mevamānebhyaḥ
Genitivemevamānasya mevamānayoḥ mevamānānām
Locativemevamāne mevamānayoḥ mevamāneṣu

Compound mevamāna -

Adverb -mevamānam -mevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria