Declension table of ?methitavya

Deva

MasculineSingularDualPlural
Nominativemethitavyaḥ methitavyau methitavyāḥ
Vocativemethitavya methitavyau methitavyāḥ
Accusativemethitavyam methitavyau methitavyān
Instrumentalmethitavyena methitavyābhyām methitavyaiḥ methitavyebhiḥ
Dativemethitavyāya methitavyābhyām methitavyebhyaḥ
Ablativemethitavyāt methitavyābhyām methitavyebhyaḥ
Genitivemethitavyasya methitavyayoḥ methitavyānām
Locativemethitavye methitavyayoḥ methitavyeṣu

Compound methitavya -

Adverb -methitavyam -methitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria