Declension table of methikā

Deva

FeminineSingularDualPlural
Nominativemethikā methike methikāḥ
Vocativemethike methike methikāḥ
Accusativemethikām methike methikāḥ
Instrumentalmethikayā methikābhyām methikābhiḥ
Dativemethikāyai methikābhyām methikābhyaḥ
Ablativemethikāyāḥ methikābhyām methikābhyaḥ
Genitivemethikāyāḥ methikayoḥ methikānām
Locativemethikāyām methikayoḥ methikāsu

Adverb -methikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria