Declension table of ?methiṣyat

Deva

MasculineSingularDualPlural
Nominativemethiṣyan methiṣyantau methiṣyantaḥ
Vocativemethiṣyan methiṣyantau methiṣyantaḥ
Accusativemethiṣyantam methiṣyantau methiṣyataḥ
Instrumentalmethiṣyatā methiṣyadbhyām methiṣyadbhiḥ
Dativemethiṣyate methiṣyadbhyām methiṣyadbhyaḥ
Ablativemethiṣyataḥ methiṣyadbhyām methiṣyadbhyaḥ
Genitivemethiṣyataḥ methiṣyatoḥ methiṣyatām
Locativemethiṣyati methiṣyatoḥ methiṣyatsu

Compound methiṣyat -

Adverb -methiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria