Declension table of ?methiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemethiṣyamāṇā methiṣyamāṇe methiṣyamāṇāḥ
Vocativemethiṣyamāṇe methiṣyamāṇe methiṣyamāṇāḥ
Accusativemethiṣyamāṇām methiṣyamāṇe methiṣyamāṇāḥ
Instrumentalmethiṣyamāṇayā methiṣyamāṇābhyām methiṣyamāṇābhiḥ
Dativemethiṣyamāṇāyai methiṣyamāṇābhyām methiṣyamāṇābhyaḥ
Ablativemethiṣyamāṇāyāḥ methiṣyamāṇābhyām methiṣyamāṇābhyaḥ
Genitivemethiṣyamāṇāyāḥ methiṣyamāṇayoḥ methiṣyamāṇānām
Locativemethiṣyamāṇāyām methiṣyamāṇayoḥ methiṣyamāṇāsu

Adverb -methiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria