Declension table of ?methiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemethiṣyamāṇam methiṣyamāṇe methiṣyamāṇāni
Vocativemethiṣyamāṇa methiṣyamāṇe methiṣyamāṇāni
Accusativemethiṣyamāṇam methiṣyamāṇe methiṣyamāṇāni
Instrumentalmethiṣyamāṇena methiṣyamāṇābhyām methiṣyamāṇaiḥ
Dativemethiṣyamāṇāya methiṣyamāṇābhyām methiṣyamāṇebhyaḥ
Ablativemethiṣyamāṇāt methiṣyamāṇābhyām methiṣyamāṇebhyaḥ
Genitivemethiṣyamāṇasya methiṣyamāṇayoḥ methiṣyamāṇānām
Locativemethiṣyamāṇe methiṣyamāṇayoḥ methiṣyamāṇeṣu

Compound methiṣyamāṇa -

Adverb -methiṣyamāṇam -methiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria