Declension table of ?methiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemethiṣyamāṇaḥ methiṣyamāṇau methiṣyamāṇāḥ
Vocativemethiṣyamāṇa methiṣyamāṇau methiṣyamāṇāḥ
Accusativemethiṣyamāṇam methiṣyamāṇau methiṣyamāṇān
Instrumentalmethiṣyamāṇena methiṣyamāṇābhyām methiṣyamāṇaiḥ methiṣyamāṇebhiḥ
Dativemethiṣyamāṇāya methiṣyamāṇābhyām methiṣyamāṇebhyaḥ
Ablativemethiṣyamāṇāt methiṣyamāṇābhyām methiṣyamāṇebhyaḥ
Genitivemethiṣyamāṇasya methiṣyamāṇayoḥ methiṣyamāṇānām
Locativemethiṣyamāṇe methiṣyamāṇayoḥ methiṣyamāṇeṣu

Compound methiṣyamāṇa -

Adverb -methiṣyamāṇam -methiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria