Declension table of ?methantī

Deva

FeminineSingularDualPlural
Nominativemethantī methantyau methantyaḥ
Vocativemethanti methantyau methantyaḥ
Accusativemethantīm methantyau methantīḥ
Instrumentalmethantyā methantībhyām methantībhiḥ
Dativemethantyai methantībhyām methantībhyaḥ
Ablativemethantyāḥ methantībhyām methantībhyaḥ
Genitivemethantyāḥ methantyoḥ methantīnām
Locativemethantyām methantyoḥ methantīṣu

Compound methanti - methantī -

Adverb -methanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria