Declension table of ?methanīya

Deva

NeuterSingularDualPlural
Nominativemethanīyam methanīye methanīyāni
Vocativemethanīya methanīye methanīyāni
Accusativemethanīyam methanīye methanīyāni
Instrumentalmethanīyena methanīyābhyām methanīyaiḥ
Dativemethanīyāya methanīyābhyām methanīyebhyaḥ
Ablativemethanīyāt methanīyābhyām methanīyebhyaḥ
Genitivemethanīyasya methanīyayoḥ methanīyānām
Locativemethanīye methanīyayoḥ methanīyeṣu

Compound methanīya -

Adverb -methanīyam -methanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria