Declension table of ?methanīya

Deva

MasculineSingularDualPlural
Nominativemethanīyaḥ methanīyau methanīyāḥ
Vocativemethanīya methanīyau methanīyāḥ
Accusativemethanīyam methanīyau methanīyān
Instrumentalmethanīyena methanīyābhyām methanīyaiḥ methanīyebhiḥ
Dativemethanīyāya methanīyābhyām methanīyebhyaḥ
Ablativemethanīyāt methanīyābhyām methanīyebhyaḥ
Genitivemethanīyasya methanīyayoḥ methanīyānām
Locativemethanīye methanīyayoḥ methanīyeṣu

Compound methanīya -

Adverb -methanīyam -methanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria