Declension table of ?mesitavyā

Deva

FeminineSingularDualPlural
Nominativemesitavyā mesitavye mesitavyāḥ
Vocativemesitavye mesitavye mesitavyāḥ
Accusativemesitavyām mesitavye mesitavyāḥ
Instrumentalmesitavyayā mesitavyābhyām mesitavyābhiḥ
Dativemesitavyāyai mesitavyābhyām mesitavyābhyaḥ
Ablativemesitavyāyāḥ mesitavyābhyām mesitavyābhyaḥ
Genitivemesitavyāyāḥ mesitavyayoḥ mesitavyānām
Locativemesitavyāyām mesitavyayoḥ mesitavyāsu

Adverb -mesitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria