Declension table of ?mesitavya

Deva

NeuterSingularDualPlural
Nominativemesitavyam mesitavye mesitavyāni
Vocativemesitavya mesitavye mesitavyāni
Accusativemesitavyam mesitavye mesitavyāni
Instrumentalmesitavyena mesitavyābhyām mesitavyaiḥ
Dativemesitavyāya mesitavyābhyām mesitavyebhyaḥ
Ablativemesitavyāt mesitavyābhyām mesitavyebhyaḥ
Genitivemesitavyasya mesitavyayoḥ mesitavyānām
Locativemesitavye mesitavyayoḥ mesitavyeṣu

Compound mesitavya -

Adverb -mesitavyam -mesitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria